SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥२१॥ । 'पचूसे त्यादि प्रत्यूषकाललक्षणो यः समय:-अवसरः स तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः 'सद्दावेद'ति[१ उत्क्षिशब्दं करोति शब्दयति 'उपस्थानशाला' आस्थानमण्डपं 'गन्धोदकेने त्यादि गन्धोदकेन सिक्ता शुचिका-पवित्रा संमार्जिताताध्ययने कचवरापनयनेन उपलिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, स्वप्रफलम् सिक्ताद्यनन्तरभाविखाच्छुचिकखस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्तः-क्षिप्तः पुष्पपुञ्जलक्षणो यः उपचारः-पूजा तेन कलिता या सा तथा तां, 'काले'त्यादि पूर्ववत् , 'आणत्तियं पञ्चप्पिणहत्ति आज्ञप्तिम्-आदेशं प्रत्यर्पयत-कृतां सती निवेदयत, 'कल्ल'मित्यादि 'कल्लमिति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोल्पलकमलकोमलोन्मीलितं' फुल्लं-विकसितं तच्च तदुत्पलं च-पद्म फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यसिंस्तत्तथा तसिन् , अथ रजनीविभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उपसि रत्तासोगे'त्यादि रक्ताशोकस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशपुष्पं शुकमुखं च गुञ्जा-फलविशेषो रक्तकृष्णस्तदर्धे बंधु(जीवकं च-बन्धुकं पारापतः-पक्षिविशेषः तच्चलननयने च परभृतः-कोकिलः तस्य सुरक्तं लोचनं च 'जासुमिण'इति जपा वनस्पतिविशेषः तस्याः कुसुमं च ज्वलितज्वलनश्च तपनीयकलशश्च हिङ्गलको-वर्णकविशेषस्तन्निकरश्च-राशिरिति द्वन्द्वः तत एतेषां यद्रूपं ततोऽतिरेकेण-आधिक्येन रेहंत'त्ति शोभमाना स्वा स्वकीया श्रीः-वर्णलक्ष्मीर्यस्य स तथा तसिन्, 'दिवाकरे आदित्ये अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुरप्रभातकरणलक्षणेन 'उदिते' उद्गते 'तस्स दिण कर करपरंपरावयारपार मि[8 अंधकारे'त्ति तस्य-दिवाकरस्य दिने-दिवसे अधिकरणभूते दिनाय वा यः करपरम्परायाः-किरणप्रवाहस्यावतार: विशेषः तञ्चलननयने च परभूत हिलको वर्णकविशेषता तथा तसिन्, “दिवाकर se Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy