________________
ज्ञाताधर्म
कथाङ्गम्.
१उत्क्षिसाध्ययने स्वप्नफलम् सू. १२
॥२०॥
डिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया! धारिणीदेवी अज तंसि तारिसयंसि सयणिज्जंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयरस णं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्मं ओगिण्हंति २ ईहं अणुपविसंति २ अन्नमन्नण सद्धिं संचालेंति संचालित्ता तस्स सुमिणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वदासी-एवं खलु अम्हं सामी! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरिं सवसुमिणा दिट्ठा, तत्थ णं सामी ! अरिहंतमायरो वा चक्कवधिमातरो वा अरहंतंसि वा चक्कवहिसि वा गन्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महामुमिणे पासित्ताणं पडिबुज्झंति, तंजहा-गयउसभसीहअभिसेयदामससिदिणयरं झयं कुंभं । पउमसरसागरविमाणभवणरयणुचय सिंहिं च ॥१॥ वासुदेवमातरो वा वासुदेवंसि गन्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झंति, बलदेवमातरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अण्णतरे चत्तारि महासुविणे पासित्ताणं पडिबुझंति, मंडलियमायरो वा मंडलियंसि गन्भं वक्कममाणंसि एएसिं चोद्दसहं महासुमिणाणं अन्नतरं एगं महासुमिणं पासित्ताणं पडिबुज्झंति, इमेय णं सामी! धारणीए देवीए
॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org