________________
२सकम्मसंपउत्ता जाया यावि होत्था।(सूत्रं४५)तत्थ णं चंपाए नयरीए देवदत्ता नामंगणिया परिवसइ अड्डा जाव भत्तपाणा चउसढिकलापंडिया चउसहिगणियागुणोववेया अउणत्तीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय० ऊसियझया सहस्सलंमा विदिन्नछत्तचामरबालवियणिया कन्नीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवचं जाव विहरति, तते णं तेसिं सत्यवाहदारंगाणं अन्नया कदाइ पुत्वावरण्हकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पन्जित्था, तं सेयं खलु अम्हं देवाणुप्पिया! कल्लं जाव जलते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धृवपुप्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उजाणसिरिं पचणुभवमाणाणं विहरित्तएत्तिकट्ठ अन्नमन्नस्स एयमटुं पडिसुणेति २ कल्लं पाउन्भूए कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी-गच्छह णं देवाणुप्पिया! विपुलं असणं ४ उवक्खडेह २ तं विपुलं असणं ४ धूवपुप्पं गृहाय जेणेव सुभूभिभागे उज्जाणे जेणेव णंदापुक्खरिणी तेणामेव उवागच्छह २ नंदापुक्खरिणीतो अदूरसामंते थूणामंडवं आहणह २ आसितसम्मज्जितोवलित्तं सुगंध जाव कलियं करेह २ अम्हे पडिवालेमाणा२चिट्ठह जाव चिट्ठति, तए णं सत्थवाहदारगा दोचंपि कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी-खिप्पामेव लहुकरणजुत्तजो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org