SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ O ज्ञाताधर्मकथाङ्गम्. ॥९१॥ ४५ इत्येतत्सचितं, अत एव सुरम्यं नन्दनवनं-मेरोद्वितीयवनं तद्वत् शुभा सुखा वा सुरभिः शीतला च या छाया तया समनुबद्धं- अण्डकव्याप्तं 'दो पुढे'इत्यादि, द्वे-द्विसंख्ये पुष्टे-उपचिते पर्यायेण-प्रसवकालक्रमेणागते पर्यायागते प्राकृतलेन यकारलोपात् परि- जाते मित्रे यागएत्ति भणितं, पिष्टस्य-शालिलोट्टस्य उण्डी-पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निव्रणे-व्रणकै रहिते निरुपहते-18 सू.४४ वातादिभिरनुपहते भिन्ना-मध्यशुषिरा या मुष्टिः सा प्रमाणं ययोः ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुर्कुख्या संकेतःसू. अण्डके प्रसूते-जनयति, संरक्षयन्ती-पालयन्ती सङ्गोपायन्ती-स्थगयन्ती संवेष्टयन्ती-पोषयन्ती, सहजातौ जन्मदिनस्यै-12 कलात सहवृद्धौ-समेतयोर्वृद्धिमुपगतखात् सहपांशुक्रीडितको समानबालभावखात सहदारदर्शिनी समानयौवनारम्भत्वात सहैव-एकावसर एव जातकामविकारतया दारान्-खकीये २ भार्ये तथाविधदृष्टिभिदृष्टवन्तौ अथवा सह-सहितौ सन्तौ अन्योन्यगृहयोारे पश्यतः तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं खरूपमन्योऽन्यानुरागे सति भवतीत्याहअन्योऽन्यमनुरक्तौ-स्नेहवन्तौ अत एवान्योऽन्यमनुव्रजत. इत्यन्योऽन्यानुव्रजौ, एवं छन्दोऽनुवर्तकौ-अभिप्रायानुवर्त्तिनौ एवं हृदयेप्सितकारको 'किच्चाई करणीयाईति कर्तव्यानि यानि प्रयोजनानीत्यर्थः अथवा कृत्यानि-नैत्यिकानि करणीयानि-कादाचित्कानि 'प्रत्यनुभवन्तौ' विदधानौ। तते णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था-जन्नं देवाणुप्पिया! अम्हं सुहं वा दुक्खं वा पञ्चज्जा वा विदेसगमणं वा समुप्पजति तन्नं अम्हेहिं एगयओ समेच्चा णित्थरियचंतिकट्ठ अन्नमन्नमेयारूवं संगारंपडिसुणेति dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy