________________
अथ तृतीयमण्डकाख्यमध्ययनं, तस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने साभिष्वङ्गस्य निरभिष्वङ्गस्य च दोषगुणानभिदधता चारित्रशुद्धिर्विधेयतयोपदिष्टा, इह तु शङ्कितस्य निःशङ्कस्य च तानभिदधता संयमशुद्धेरेव हेतुभूता सम्यक्त्वशुद्धि विधेयतयोपदिश्यते इत्येवंसंबन्धस्यास्येदमुपक्षेपसूत्र
जतिणं भंते!समणेणं भगवयामहावीरेणं दोच्चस्स अज्झयणस्स णायाधम्मकहाणं अयमढे पन्नत्ते तइअस्स अज्झयणस्स केअढे पण्णत्ते?, एवं खलु जंबू! तेणं कालेणं२ चंपा नाम नयरी होत्था वन्नओ, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नामं उज्जाणे होत्था सबोउय० सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाए समणुषद्धे, तस्स णं सुभूमिभागस्स उजाणस्स उत्तरओ एगदेसंमि मालुयाकच्छए वन्नओ, तत्थ णं एगा वरमऊरी दो पुढे परियागते पिटुंडीपंडुरे निवणे निरुवहए भिन्नमुहिप्पमाणे मऊरी अंडए पसवति २ सतेणं पक्खवाएणं सारक्खमाणी संगोवमाणी संविट्ठमाणी विहरति, तत्थ णं चंपाए नयरीए दुवे सत्यवाहदारगा परिवसंति तं०-जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवडियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुरत्तया अन्नमन्नमणुवयया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किच्चाई करणिजाई पच्चणुभवमाणा विहरन्ति (सूत्रं ४४) 'जइ ण'मित्यादि "एवं खल्वि'त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठ्यं नवरं 'सबोउए'त्ति सर्वे ऋतवो-वसन्तादयः तत्संपावकुसुमादिभावानां वनस्पतीनां समुद्भवात् यत्र तत्तथा, कचित् 'सबोउय'त्ति दृश्यते, तेन च 'सबोउयपुष्फफलसमिद्धे ।
in Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org