SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ३अण्डक ज्ञाते देव18 दत्तासंगमः 18 सू. ४६ ॥ ९२॥ तियं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटसुत्तरज्जुपवरकंचणखचियणत्थपग्गहोवग्गहितेहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्षणोववेयं जुत्तमेव पवहणं उवणेह, तेऽवि तहेव उवणेति,तते णं से सत्थवाहदारगा पहाया.जाव सरीरा पवहणं दुरूहंति २ जेणेवदेवदत्ताए गणियाए गिहं तेणेव उवागच्छंति २त्ता पवहणातो पच्चोरुहति २ देवदत्ताए गणियाए गिहं अणुपविसेंति, तते णं सा देवदत्ता गणिया सत्थवाहदारए एजमाणे पासति २ हह २ आसणाओ अन्भुढेति २ सत्तट्ठ पदातिं अणुगच्छति २ ते सत्यवाहदारए एवं वदासी-संदिसंतु णं देवाणुप्पिया! किमिहागमणप्पतोयणं, तते णं ते सत्यवाहदारगा देवदत्तं गणियं एवं वदासी-इच्छामो णं देवाणुप्पिए! तुम्हेहिं सर्द्धि सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुन्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेसिं सत्थवाहदारगाणं एतमढे पडिसुणेति २ ण्हाया कयकिच्चा किं ते पवर जाव सिरिसमाणवेसा जेणेव सत्यवाहदारगा तेणेव समागया, तते णं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २ चंपाए नयरीए मझमझेणं जेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पचोरुहंति २नंदापोक्खरिणी ओगाहिंति २जलमजणं करेंति जलकीडं करेंतिण्हाया देवदत्ताए सद्धिं पञ्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति २ थूणामंडवं अणुपविसंति २ सबालंकारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ घूवपु ॥२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy