________________
ज्ञाताधर्मकधाङ्गम्.
॥५४॥
१उत्क्षिप्तज्ञाते मेघस्य राज्याभिषेकदीक्षे सू. २४
तसे सस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति र मेहस्स कुमारस्स पुरतो पुरथिमेचं चंदप्पभवहरवेरुलियविमलदंडं तालविंटं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एमा वरतरुणी जाव सुरूवा सीयं दूरूहति रमेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुन मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स पिया कोडुबियपुरिसे सहावेति २त्ता एवं बदासी-खिप्पामेव भो देवाणुप्पिया! सरिसयाणं सरिसत्तयाणं सरिबयाणं एगाभरणगहितनिजोयाणं कोडुंबियवरतरुणाणं सहस्सं सद्दावेह जाव सद्दावंति, तए णं कोडुबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठा पहाया जाव एगाभरणगहितणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति २ सेणियं रायं एवं वदासी-संदिसह णं देवाणुप्पिया! जन्नं अम्हहिं करणिजं, तते णं से सेणिए तं कोडंपियवरतरुणसहस्सं एवं वदासी-गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं परिवहेह,तते णं तं कोडंबियवरतरुणसहस्सं सेणिएणं रन्ना एवं बुतं संतं हह तुटुं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं दूरूढस्ससमाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्ठिया, तं०-सोस्थिय सिरिवच्छ णंदियावत्त बद्धमाणग भद्दासण कलसमच्छ दप्पण जाव बहवे अत्थत्थिया जाव ताहिं इटाहिं जाव अणवरयं अभिणंदंता य अमिथुर्णता य एवं वदासी-जय २ णंदा!
IS॥५४॥
in Education International
For Personal & Private Use Only
www.janelibrary.org