________________
बलिकम्मा
त, तते तपासे भद्दार
वलिमहरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिखित्तं अन्भु ग्गयवइरवेतियापरिगयाभिरामं विजाहरजमलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतियं पुरिससहस्सवाहिणीं सीयं उवट्टवेह, तते णं ते कोडुंबियपुरिसा हट्टतुट्ठा जाव उवट्ठति, तते णं से मेहे कुमारे सीयं दूरूहति २त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं तस्स मेहस्स कुमारस्स माया पहाता कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा सीयं दूरूहति २ मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दूरूहति २ मेहस्स कुमारस्स वामे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लाव. निउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टियअन्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलीलं ओहारेमाणी २ चिट्ठति, तते णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दूरुहंति २ मेहस्स कुमारस्स उभओ पासिंनाणामणिकणगरयणमहरिहतवणिज्जुजलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ २ चिट्ठति,
Jain Education International
For Personal & Private Use Only
www.janelibrary.org