________________
जय २णंदा जय २ भद्दा ! भई ते अजियाइं जिणाहि इंदियाई जियं च पालेहि समणधम्मं जियविग्योऽविय वसाहि तं देव ! सिद्धिमज्झे निहणाहि रागदोसमल्ले तवेणं घितिधणियबद्धकच्छे मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमपर्य सासयं च अयलं हंता परीसहचUणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवउत्तिकट्ट पुणो २ मंगलजय २ सई परंजंति, तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझेणं निग्गच्छति २ जेणेव गुलसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभति (सूत्रं २४) 'महत्थं ति महाप्रयोजनं महाघ-महामूल्यं महार्ह-महापूज्यं महतां वा योग्यं राज्याभिषेक-राज्याभिषेकसामग्री उपस्थापयतसम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्यधिकानि "भोमेजाणं ति भौमानां पार्थिवानामित्यर्थः, सर्वोदकैःसर्वतीर्थसंभवैः एवं मृत्तिकाभिरिति । 'जय जयेत्यादि, जय जय ख-जयं लभस्व नन्दति नन्दयतीति वा नन्दः-समृद्धः समृद्धिप्रापको वा तदामत्रणं हे नन्द , एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवखिति शेषः, इह गमे यावत्करणादिदं दृश्यं 'इन्दो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराण'ति, 'गामागर' इह दण्डके यावत्करणादिद। दृश्यं 'नगरखेडकब्बडदोणमुहमडंबपट्टणसंबाहसचिवेसाणं आहेवचं पोरेवच्चं सामित्तं भत्तितं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई झुंजमाणे विहराहित्ति, तत्र करादिगम्यो ग्रामः आकरो-लवणाधुत्पत्तिभूमिः अविद्यमानकरं नगरं धृलीप्राकारं खेटं कुनगरं कर्बर्ट यत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org