________________
ज्ञाताधर्म
कथाङ्गम्.
|१८सुंसुमाज्ञाता. चिलाते राधिपत्यं सू. १३७
॥२३६॥
एहि य जूहकरेहि य परब्भवमाणे २ रायगिहाओ नगरीओ णिग्गच्छति २ जेणेव सीहगुफा चोरपल्ली तेणेव उवा०२ विजयं चोरसेणावती उवसंपज्जित्ताणं विहरति, तते णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलट्ठग्गाहे जाए यावि होत्था, जाहेविय णं से विजए चोरसेणावती गामघायं वा जाव पंथकोट्टि वा काउं वचति ताहेविय णं से चिलाए दासचेडे सुबहुंपि हु कूवियबलं हयविमहिय जाव पडिसेहिति, पुणरवि लद्ध? कयकज्जे अणहसमग्गे सीहगुहं चोरपलिं हवमागच्छति, तते णं से विजए चोरसेणावती चिलायं तकरं बहुइओ चोरविजाओ य चोरमंते य चोरमायाओ चोरनिगडीओ य सिक्खावेह, ततेणं से विजए चोरसेणावई अन्नया कयाइं कालधम्मुणा संजुत्ते यावि होत्था, तते णं ताई पंचचोरसयातिं विजयस्स चोरसेणावइस्स महया २ इड्डीसक्कारसमुदएणं णीहरणं करेंति २ बहूई लोइयातिं मयकिच्चाई करेइ २ जाव विगयसोया जाया यावि होत्था, तते णं ताई पंच चोरसयातिं अन्नमन्नं सदावेंति२ एवं व०-एवं खलु अम्हं देवा! विजए चोरसेणावई कालधम्मुणा संजुत्ते अयं च णं चिलाए तकरे विजएणं चोरसेणावइणा बहूइओ चोरविजाओ य जाव सिक्खाबिए तं सेयं खलु अम्हं देवाणुप्पिया! चिलायं तकरं सीहगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तएत्तिकह अन्नमन्नस्स एयमढे पडिसुणेति २चिलायं तीए सीहगुहाए चोरसेणावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेणावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेणावती चोरणापगे जाव
॥२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org