________________
Jain Education International
कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचन्हं चोरस्याण य एवं जहा विजओ तहेव सवं जाव रायगिहस्स दाहिणपुरच्छिमिल्लं जणवयं जाव णित्थाणं निद्वणं करेमाणे विहरति (सूत्रं १३१) तते णं से चिलाए चोरसेणावती अन्नया कयाई विपुलं असण ४ उवक्खडावेत्ता पंच चोरसए आमंतेई तओ पच्छा पहाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असणं ४ सुरं च जाव पसरणं च आसाएमाणे ४ विहरति, जिमियभुतत्तरागए ते पंच चोरसए विपुलेणं धूबपुप्फगंधमलालंकारेण सकारेति सम्माणेति २ एवं व०- एवं खलु देवा० ! रायगिहे णयरे धण्णे णामं सत्थवाहे अड्डे, तस्स णं धूया भद्दाए अत्तया पंचन्हं पुत्ताणं अणुमग्गजातिया संसुमाणामं दारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामो णं देवा० । घण्णस्स सत्थवाहस्स गिहं विलुंपामो तुभं विपुले घणकणग जाव सिलप्पबाले ममं सुसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स०पडिसुर्णेति, तते णं से चिलाए चोरसेणावती तेहिं पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहति २ पुवावरण्हकालसमयंसि पंचहिं चोरसएहिं सद्धिं सद्ध जाव गहिया उपहरणा माइयगोमुहिएहि फलएहिं णिकट्ठाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवेहिं धहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दीहाहिं ओसारियाहिं उरुघंटियाहिं छिप्पतूरेहिं वज्रमाणेहिं महया २ उक्किट्ठसीहणायचोरकलकलरवं जाव सदरवभूयं करेमाणा सीहगुहातो चोरपल्लीओ डिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवा० २ रायगिहस्स अदूरसामंते एगं महं गहणं अणु
For Personal & Private Use Only
www.jainelibrary.org