________________
देवं जरासिंधुसुयं करयल जाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरं तत्थ णं तुमं रूप्पि भेसगसुयं करयल तहेव जाव समोसरह । नवमं दूयं विराडनयरं तत्थ णं तुमं कियगं भाउसयसमग्गं करयल जाव समोसरह । दसमं दूयं अवसेसेसुयगामागरनगरेसुअणेगाइं रायसहस्साइं जाव समोसरह,तएणं से दूए. तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह । तएणं ताइंअणेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमढे सोचा निसम्म हहतं दूयं सक्कारेंति२ सम्माणेति २ पडिविसर्जिति, तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयं२ ण्हाया सन्नद्धहत्थिखंधवरगया हयगयरह०महया भडचडगररहपहकर०सएहिं २ नगरेहितो अभिनिग्गच्छंति२ जेणेव पंचालेजणवए तेणेव पहारेत्थ गमणाए । (सूत्रं १९७)तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं व०-गच्छह णं तुमं देवाणु० ! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजिआगं जाव पच्चप्पिणंति, तए णं से दुवए राया कोडंबियपुरिसे सहावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता पञ्चप्पिणंति, तए णं दुवए वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आगमं जाणेत्ता पत्तेयं २ हत्थिखंधजावपरिबुडे अग्धं च पज्जं च गहाय सविड्डिए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ ताई वासुदेवपामुक्खाई अग्घेण य पजेण य सकारेति सम्माणेइ २ तेसि वासुदेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org