________________
ज्ञाताधर्मकथाङ्गम्.
॥२०॥
१६ अपरकङ्काज्ञाता. स्वयं वरमण्डपः सू. ११८
जिनपूजा 18सू. ११९
पामुक्खाणं पत्तेयं २ आवासे वियरति, तए णं ते वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उवा० २हत्थिखंधाहिंतो पञ्चोरुहंति २ पत्तेयं खंधावारनिवेसं करेंति २ सए२ आवासे अणुपविसंति २ सएसुरआवासेसु आसणेसु य सयणेसु य सन्निसन्ना य संतुयथा य बहूहिं गंधवेहि य नाडएहि य उवगिजमाणा य उवणचिजमाणाय विहरंति,तते णं सेदुवए राया कंपिल्लपुरं नगरं अणुपविसतिरविउलं असण ४ उवक्खडावेइ २ कोटुंबियपुरिसे सद्दावेइ २ एवं व०-गच्छह णं तुम्भे देवाणुप्पिया! विउलं असणं ४ सुरं च मजं च मंसं च सीधुं च पसण्णं च सुबहुपुप्फवत्थगंधमल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, तेचि साहरंति, तते णं ते वासुदेवपामुक्खा तं विपुलं असणं ४ जाव पसनं च आसाएमाणा ४ विहरंति, जिमियभुत्तुत्तरागयाविय णं समाणा आयंता जाव सुहासणवरगया बहूहिं गंधबेहिं जाव विहरंति, तते णं से दुवए राया पुवावरण्हकालसमयंसि कोडुंबियपुरिसे सद्दावेइ २त्ता एवं व०- गच्छह णं तुमे देवाणुप्पिया ! कंपिल्लपुरे संघाडग जाव पहे वासुदेवपामुक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं जाव उग्घोसेमाणार एवं वदह-एवं खलु. देवाणु० कल्लं पाउ० दुवयस्स रण्णो धूयाए चुलणीए देवीए अत्तयाए घट्टज्जुण्णस्स भगिणीए दोवईए रायवरकण्णाए सयंवरें भविस्संइ, तं तुन्भे णं देवा! दुवयं रायाणं अणुगिण्हेमाणा ण्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंट० सेयवरचामर० हयगयरह० महया भडचरगरेणं जाव परिक्खित्ता
॥२०॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org