________________
जेणेव सयंवरामंडवे तेणेव उवा० २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई रायकण्णं पडिवालेमाणा २ चिट्ठह, घोसणं घोसेह २ मम एयमाणत्तियं पञ्चप्पिणह,तए णं ते कोडंबिया तहेव जाव पञ्चप्पिगंति, तए णं से दुवए राया कोडुंबियपुरिसे सद्दा०२ एवं व०-गच्छह णं तुम्भे देवाणु! सयंवरमंडपं आसियसंमजिओवलितं सुगंधवरगंधियं पंचवण्णपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कजाव गंधवधिभूयं मंचाइमंचकलियं करेह २ वासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुयपञ्चत्थुयाइं रएह २ एयमाणत्तियं पचप्पिणह, तेवि जाव पञ्चप्पिणंति, तते णं ते वासुदेवपामुक्खा बहवे रायसहस्सा कलं पाउ० पहाया जाव विभूसिया हत्थिखंधवरगया सकोरंट. सेयघरचामराहिं हयगय जाव परिवुडा सविड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवा० २ अणुपविसंति२ पत्तेयं २ नामंकेसु निसीयंति दोवई रायवरकण्णं पडिवालेमाणा चिटुंति, तए णं से पंडुए राया कल्लं पहाए जाव विभूसिए हत्थिखंधवरगए सकोरंट० हयगय कंपिल्लपुरं मज्झमज्झेणं निग्गच्छंति जेणेव सयंवरामंडवे जेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवा० २ तेर्सि वासुदेवपामुक्खाणं करयल० वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे चिट्ठति (सूत्रं ११८) तए णं सा दोवई रायवरकन्ना जेणेव मजणघरे तेणेव उवागच्छइ २ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिया मजणघराओ पडिनिक्खमह२ जेणेव
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org