________________
ज्ञाताधर्मकथाङ्गम्.
शकङ्काज्ञा
व डहइ २ वामं जाणुं
॥२१॥
सू. ११९
जिणघरे तेणेव उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्वयं १६ अपरपरामुसइ एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ २ तहेव भाणियचं जाव धूवं डहइ २ वामं जाणुं
ता. स्वयंअश्चेति दाहिणं जाणुं धरणियलंसि णिवेसेतिर तिक्खुत्तो मुद्धाणं धरणियलंसि नमेइ२ ईसिं पचुण्णमति
वरमण्डपः करयल जाव कटु एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ २
सू. ११८ जिणघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छह (सूत्रं ११९)
जिनपूजा 'अजयाए'त्ति अद्यप्रभृति, 'अग्धं च'त्ति अर्घ पुष्पादीनि पूजाद्रव्याणि, 'पज्जं च'त्ति पादहितं पायं-पादप्रक्षालनस्नेहनो-18 द्वर्त्तनादि, मद्यसीधुप्रसन्नाख्याः सुराभेदा एव, 'जिणपडिमाणं अच्चणं करेइत्ति एकस्यां. वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु 'हाया जाव सवालंकारविभूसिया मज्जणघराओ पडिनिक्खमइ २ जेणामेव जिणघरे तेगामेव उवागच्छति २० जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा सूरियाभो जिण-18 || पडिमाओ अञ्चेति तहेव भाणियत्वं जाव धूर्व डहइ'त्ति इह यावत्करणात् अर्थत् इदं दृश्यं-लोमहस्तकेन जिनप्रतिमाः प्रमादि|| सुरभिणा गन्धोदकेन स्नपयति गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः, ॥२१॥ गन्धानां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलालेखनं च || करोति, 'वामं जाणुं अश्वेईत्ति उत्क्षिपतीत्यर्थः, दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयिखेत्यर्थः, 'तिक्खुत्तो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org