SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. शकङ्काज्ञा व डहइ २ वामं जाणुं ॥२१॥ सू. ११९ जिणघरे तेणेव उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्वयं १६ अपरपरामुसइ एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ २ तहेव भाणियचं जाव धूवं डहइ २ वामं जाणुं ता. स्वयंअश्चेति दाहिणं जाणुं धरणियलंसि णिवेसेतिर तिक्खुत्तो मुद्धाणं धरणियलंसि नमेइ२ ईसिं पचुण्णमति वरमण्डपः करयल जाव कटु एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ २ सू. ११८ जिणघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छह (सूत्रं ११९) जिनपूजा 'अजयाए'त्ति अद्यप्रभृति, 'अग्धं च'त्ति अर्घ पुष्पादीनि पूजाद्रव्याणि, 'पज्जं च'त्ति पादहितं पायं-पादप्रक्षालनस्नेहनो-18 द्वर्त्तनादि, मद्यसीधुप्रसन्नाख्याः सुराभेदा एव, 'जिणपडिमाणं अच्चणं करेइत्ति एकस्यां. वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु 'हाया जाव सवालंकारविभूसिया मज्जणघराओ पडिनिक्खमइ २ जेणामेव जिणघरे तेगामेव उवागच्छति २० जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा सूरियाभो जिण-18 || पडिमाओ अञ्चेति तहेव भाणियत्वं जाव धूर्व डहइ'त्ति इह यावत्करणात् अर्थत् इदं दृश्यं-लोमहस्तकेन जिनप्रतिमाः प्रमादि|| सुरभिणा गन्धोदकेन स्नपयति गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः, ॥२१॥ गन्धानां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलालेखनं च || करोति, 'वामं जाणुं अश्वेईत्ति उत्क्षिपतीत्यर्थः, दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयिखेत्यर्थः, 'तिक्खुत्तो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy