________________
ज्ञाताधर्म
कथानम्.
१६ अपरकङ्काज्ञाता. स्वयंवरे नृपागमः सू.
॥२०८॥
तए णं से कण्हे वासुदेवे कोडंबियपुरिसे सद्दावेति २ एवं व०-खिप्पामेव भो! देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पचप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मजणघरे तेणेव उवाग०२समुत्तालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे,तते णं से कण्हे वासुदेवे समुद्दविजयपामुक्खेहिं दसहिं दसारहिं जाव अणंगसेणापामुक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिवुडे सविड्डीए जाव रवेणं बारवइनयरिं मज्झमज्झेणं निग्गच्छइ २ सुरद्वाजणवयस्स मज्झमझेणं जेणेव देसप्पंते तेणेव उवागच्छइ २ पंचालजणवयस्स मज्झमझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए। तए णं से दुवए राया दोचं यं सहावेइ२ एवं व०-गच्छ णं तुम देवाणुप्पिया! हथिणारं नगरं तत्थ णं तुम पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं सउणीं कीवं आसत्थामं करयल जाव कड तहेव समोसरह, तए णं से दूए एवं व०जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए २। एएणेव कमेणं तचं दयं चंपानयरिं तत्थ णं तुमं कण्हं अंगरायं सेल्लं नंदिरायं करयल तहेव जाव समोसरह । चउत्थं दूयं सुत्तिमई नयरिं तत्थ णं तुम सिसुपालं दमघोससुयं पंचभाइसयसंपरिखुडं करयल तहेव जाव समोसरह । पंचमगं दूयं हत्थसीसनयरं तत्थ णं तुमंदमदंतं रायं करयल तहेव जाव समोसरह । छटुं दूर्य । महुरं नयरिं तत्थ णं तुमं धरं रायं करयल जाव समोसरह । सत्तमं दूयं रायगिहं नगरं तत्थ णं तुम सह
॥२०८॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org