________________
ज्ञाताधर्म- नेउ ॥१॥"त्ति [रे अमृती प्रसूतिः द्वे प्रसूती तु सेतिका भवति । चतुःसेतिकः कुडवश्चतुष्कुडवः प्रस्थको ज्ञेयः॥१॥]1% रोहिणीकथाङ्गम्,
अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्था, 'उपलिंपति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्र ज्ञातं
भञ्जन्ति 'लिंपेंति' घटमुखं तत्स्थगितं च छगणादिना पुनर्ममृणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन । ॥११९॥
तत्कुर्वन्ति, मुरलो-मानविशेषः, खलक-धान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, क्षारोष्ट्रिकां' भसपरिष्ठापिका 'कचवरोज्ञिकां' अवकरशोधिकां 'समुक्षिका' प्रात|गृहाङ्गणे जलच्छटकदायिका, पाठान्तरेण 'संपुच्छिय'त्ति तत्र सम्प्रोच्छिका पादादिलूपिका 'सम्मार्जिकां' गृहस्यान्तर्वहिश्च बहुकरिकावाहिका 'पादोदकदायिका' पादशौचदायिकां स्नानोदकदायिका प्रतीतां, बाह्यानि प्रेषणानि कर्माणि करोति या सा'बाहिरपेसणगारियत्ति भणिया,"कंडयंतिका'मिति अनुकम्पिता कण्डयन्तीति-तन्दुलादीन् उदुखलादौ
क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्टयन्तिकां' तिलादीनां चूर्णनकारिको 'पेषयन्तिकां' गोधूमादीनां घरट्टादिना पेषयणकारिकां 'रुन्धयंतिका' यत्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिकां 'रन्धयन्तिकां' ओदनस्य पाचिका 'परिवेषय|न्तिकां' भोजनपरिवेषणकारिकां 'परिभाजयन्तिका' पर्वदिने खजनगृहेषु खण्डखाद्याद्यैः परिभाजनकारिकां महानसे ||
| नियुक्ता महानसिकी तां स्थापयति, "सगडीसागडंति शकट्यश्च-गच्यः शकटानां समूहः शाकटं च शकटीशाकटं शा॥११९॥ || गड्डीओ गडिया यत्ति उक्तं भवति, 'दलाह'त्ति दत्त प्रयच्छतेत्यर्थः, 'जाणं'ति येन 'ण' मित्यलङ्कारे, 'प्रतिनिर्यातयामि।
| समर्पयामीति, अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा-'जह सेट्ठी तह गुरुणो जह णाइजणो तहा समणसंघो ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org