________________
तेणं कालेणं २ सुए नामं परिवायए होत्था रिउक्वेयजजुच्चेयसामवेयअथव्वणवेयसहितंतकुसले संखसमए लढे पंचजमपंचनियमजुत्तं सोयमूलयं दसप्पयारं परिवायगधम्मंदाणधम्मच सोयधम्मच तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियछत्तछलु(करोडियछण्णाल)यंकुसपवित्तयकेसरीहत्थगए परिवायगसहस्सेणं सद्धिं संपरिचुडे जेणेव सोगंधियानगरी जेणेव परिवायगावसहे तेणेव उवागच्छइ २ परिवायगावसहंसि भंडगनिक्खेवं करेइ २त्ता संखसमएणं अप्पाणं भावेमाणे विहरति । तते णं. सोगंधियाए सिंघाडगबहुजणो अन्नमन्नस्स एवमाइक्खइ-एवं खलु सुए परिवायए इह हदमागते जाव विहरइ, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिवायए तीसे परिसाए सुदस्सणस्स य अन्नेसिं च बहणं संखाणं परिकहेति-एवं खलु सुदंसणा ! अम्हं सोयमूलए धम्मे पन्नते सेविय सोए दुविहे पं०, तं०-दवसोए य भावसोए य, दचसोए य उदएणं मट्टियाए य, भावसोए दन्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असुई भवति तं सर्व सज्जो पुढवीए आलिप्पति ततो पच्छा सुद्धेण वारिणा पक्खालिज्जति ततोतं असुई मुई भवति, एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छंति, तते णं से सुदंसणे सुयस्स अंतिए धम्म सोचा हट्टे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हति २ परिवायए विपुलेणं असण ४ वत्थ पडिलाभेमाणे जाव विहरति । तते णं से सुए परिवायगे सोगंधियाओ नगरीओ निगच्छति २त्ता बहिया जणवयविहारं विहरति । तेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org