________________
ज्ञाताधर्मकथाङ्गम्.
५ शैलकज्ञाते शुकपरिव्राजकदीक्षा सू. ५५
॥१०५॥
कालेणं २ थावच्चापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणोवि णीइ, थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-तुम्हाणं किंमूलए धम्मे पन्नत्ते,तते णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा ! विणयमूले धम्मे पन्नत्ते, सेविय विण दुविहे पं०, तं०-अगारविणए अणगारविणए य, तत्थ णं जे से अगारविणए से णं पंच अणुव्वयातिं सत्त सिक्खावयाति एक्कारस उवासगपडिमाओ, तत्थ णं जे से अणगारविणए से णं पंच महत्वयाई, तंजहा-सवातो पाणातिवायाओ वेरमणं सवाओ मुसावायाओ वेरमणं सबातो अदिन्नादाणातो वेरमणं सघाओ मेहुणाओ वेरमणं सबाओ परिग्गहाओ वेरमणं सबाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ वेरमणं, दसविहे पञ्चग्वाणे बारस भिक्खुपडिमाओ, इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं अणुपुवेणं अट्ठकम्मपगंठीओ खवेत्ता लोयग्गपइहाणे भवंति, तते णं थावच्चापुत्ते सुदंसणं एवं वदासी-तुन्भे णं सुदंसणा! किंमूलए धम्मे पन्नत्ते?, अम्हाणं देवाणुप्पिया! सोयमले धम्मे पत्ते जाव सग्गं गच्छंति, तते णं थावचापुत्ते सुदंसणं एवं वदासी-सुदंसणा! से. जहा नामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तते णं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स रुहिरेण चेव पक्खालिजमाणस्स अस्थि काइ सोही?, णो तिणढे समढे, एवामेव सुदंसणा! तुम्भंपि पाणातिवाएणं जाव मिच्छादंसणसल्लेणं नथि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही, सुदंसणा!
॥१०५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org