________________
Checrococietiecretrek.
टिटटटटटटद
से जहा णामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सज्जियाखारेणं अणुलिपति २ पयणं आरहेति २ उण्हं गाहेइ २त्ता ततो पच्छा सुद्धणं वारिणा धोवेजा, से गुणं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स सब्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहितस्स सुद्धेणं वारिणा पक्खालिजमाणस्स सोही भवति?, हंता भवइ, एवामेव सुदंसणा! अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अस्थि सोही, जहा बीयस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिजमाणस्स अत्थि सोही, तत्थ णं से सुदंसणे संबुद्धे थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! धम्मं सोचा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव समुप्पजित्था-एवं खलु सुदंसणेणं सोयं धम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने, तंसेयं खलु मम सुदंसणस्स दिडिं वामेत्तए पुणरवि सोयमूलए धम्मे आघवित्तएत्तिकट्ठ एवं संपेहेति २ परिवायगसहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिचायगावसहे तेणेव उवागच्छति २ परिवायगावसहंसि भंडनिक्खेवं करेति २ धाउरत्तवत्थपरिहिते पविरल परिचायगेणं सद्धिं संपरिखुडे परिवायगावसहाओ पडिनिक्खमति २ सोगंधियाए नयरीए मझमझेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति तते णं से सुदंसणे तं सुयं एजमाणं पासति २ नो अब्भुट्ठति नो पचुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति तए णं से सुए परिवायए सुदंसणं अणभुट्टियं० पासित्ता एवं वदासी-तुमं णं सुदं
Jain Education
For Personal & Private Use Only
W
anelibrary.org