________________
ज्ञाताधर्मकथाङ्गम्.
ज्ञाते शुकपरिव्राजकदीक्षा
॥१०६॥
सणा! अन्नदा ममं एन्जमाणं पासित्ता अन्भुट्टेसि जाव वंदसि इयाणिं सुदंसणा! तुमं ममं एजमाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा! इमेयारूवे विणयमूलधम्मे पडिवन्ने, तते णं से सुदंसणे सुएणं परिवायएणं एवं कुत्ते समाणे आसणाओ अन्भुट्टेति २ करयल सुयं परिवायगं एवं वदासीएवं खलु देवाणुप्पिया ! अरहतो अरिट्टनेमिस्स अंतेवासी थावचापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिवायए सुदंसणं एवं वदासी-तं गच्छामो णं सुदंसणा! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउन्भवामो इमाई च णं एयारूवातिं अट्ठाई हेऊई पसिणातिं कारणातिं वागरणातिं पुच्छामो, तं जहणं मे से इमाई अट्ठाति जाव वागरति तते णं अहं वंदामि नमसामि अह मे से इमाति अट्टाति जाव नोसेवाकरेति तते णं अहं एएहिं चेव अद्वेहिं हेऊहिं निप्पट्ठपसिणवागरणं करिस्सामि, तते णं से सुए परिवायगसहस्सेणं सुदंसणेण य सेटिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावचापुत्ते अणगारे तेणेव उवागच्छति २ त्ता थावच्चापुत्तं एवं वदासी-जत्ता ते भंते! जवणिज ते अवाबाहंपि ते फासुयं विहारं ते?, तते णं से थावचापुत्ते सुएणं परिवायगेणं एवं वुत्ते समाणे सुयं परिवायगं एवं वदासी-सुया! जत्तावि मे जवणिज्जपि मे अबावापि मे फासुयविहारंपि मे, तते णं से सुए थावच्चापुत्तं एवं वदासी-किं भंते! जत्ता!, सुया! जन्नं मम णाणदंसणचरित्ततवसंजममातिएहिं जोएहिं जोयणा से तं जत्ता, से किं तं भंते! जवणिजं?,
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org