________________
ज्ञाताधर्मकथाङ्गम्.
॥१०॥
'आणापाणुए वा उच्छासनिश्वासकाले थोवे वा-सप्तोच्छवासरूपे खणे वा-बहुतरोच्छ्वासरूपे लवे वा-सप्तस्तोकरूपे मुहुर्ते वा
५ शैलकलवसप्तसप्ततिरूपे 'अहोरते वा पक्खे वा मासे वा अयणे वा दक्षिणायनेतररूपे प्रत्येकं षण्मासप्रमाणे संवत्सरे वा, 'अन्नतरे वा
ज्ञाते शुकदीहकालसंजोए' युगादौ । 'भावओ कोहे वा ४ भये वा हासे वा' हास्ये हर्षे वा, 'एवं तस्स न भवई' एवमनेकधा तस्य
परिव्राजप्रतिबन्धो न भवति, 'से णं भगवं वासीचंदणकप्पे' वास्यां चन्दनकल्पो यः स तथा, अपकारिणोऽप्युपकारकारीत्यर्थः, वासी
वादीक्षा अङ्गछेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा 'समतिणमणिलेटुकंचणे समसुहदुक्खे समानि उपेक्षणीयतया तृणादीनि यस्य स.५५ स तथा, 'इहलोगपरलोगपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्घायणहाए अहिए एवं च णं विहरईत्ति,
तेणं कालेणं तेणं समएणं सेलगपुरे नाम नगरं होत्था, सुभूमिभागे उजाणे, सेलए राया पउमावती देवी मंडुए कुमारे जुवराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उप्पत्तियाए वेणइयाए ४ उववेया रजधुरं चिंतयंति । थावच्चापुत्ते सेलगपुरे समोसढे राया णिग्गतोधम्मकहा, धम्म सोचा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरन्नं जाव पवइत्ता तहा णं अहं नो संचाएमि पवत्तिए, अहन्नं देवाणप्पियाणं अंतिए पंचाणुबइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति । तेणं कालेणं २ सोगंधिया नाम नयरी होत्था वन्नओ, नीला
॥१०॥ सोए उजाणे वन्नओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी परिवसति अड्डे जाव अपरिभूते।
Jain EducationalMamtabional
For Personal & Private Use Only
www.jainelibrary.org