SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्खादिभावग्रन्थिच्छेदात् निरुवलेवे - तथाविधबन्ध हेत्वभावेन तथाविधकर्मानुपादानात्, एतदेवोपमानैरुच्यते- 'कंसपाईव मुकतो' बन्धहेतुत्वेन तोयाकारस्य स्नेहस्याभावात्, 'संखो इव निरंजणे' रञ्जनस्य रागस्य कर्तुमशक्यत्वात्, 'जीवो विव अप्पडिहयगई' सर्वत्रौचित्येनास्खलितविहारिखात्, 'गगणमिव निरालंबणे' देशग्रामकुलादीनामनालम्बकत्वात् 'वायुरिव अपडिबद्धे' क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात्, 'सारयसलिलंब सुद्धहियए' शाख्यलक्षणगडुलत्ववर्जनात् 'पुक्खरपत्तंपिव निरुलेवे' पद्मपत्रमिव भोगाभिलाषलेपाभावात् ' कुम्मो इव गुत्तिदिए' कूर्मः - कच्छपः, 'खग्गिविसाणं व एगजाए' खड्गिः - आरण्यः पशुविशेषः तस्य विषाणं- शुङ्गं तदेकं भवति तद्वदेकीजातो योऽसंगतः सहायत्यागेन स तथा, 'विहग इव विप्यमुक्के' आलयाप्रतिबन्धेन 'भारंडपक्खीव अप्पमत्ते' भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवा अनन्यफलभक्षिणो जीवद्वयरूपा भवन्ति, ते च सर्वदा चकितचित्ता भवन्तीति, 'कुंजरो इव सौंडीरे' कर्मशत्रुसैन्यं प्रति शूर इत्यर्थः 'वसभो इव जायथामे' आरोपितमहाव्रतभारवहन प्रति जातबलो निर्वाहकत्वात्, 'सीहो इव दुद्धरिसे' दुर्द्धर्षणीयः उपसर्गमृगैः, 'मंदरो इव निप्पकंपे' परीषहपवनैः, 'सागरो इव गंभीरे' अतुच्छचित्तत्वात्, 'चंदो इव सोमलेसे' शुभपरिणामत्वात्, 'सूरो इव दित्ततेए' परेषां क्षोभकत्वात्, 'जच्चकंचणं व जायरूवे' | अपगतदोषलक्षणकुद्रव्यत्वेनोत्पन्नस्वस्वभावः, 'वसुंधरा इव सबफासविसहो' पृथ्वीवत् शीतातपाद्यनेकविधस्पर्शक्षमः, 'सुहुयहुया - सणोव तेजसा जलते' घृतादितप्पित वैश्वानरवत् प्रभया दीप्यमानः, 'नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधो भवइ' नास्त्ययं पक्षो यदुत तस्य ( भगवतः ) प्रतिबन्धो भवति से य पडिबंधे चउविहे पण्णत्ते, तंजहा - दवओ ४, दवभो सचित्ताचित्तमीसेसु खेत्तओ गामे वा नगरे वा रण्णे वा खले वा अंगणे वा,' खलं - धान्य मलनादिस्थण्डिलं 'कालओ समए वा आवलियाए वा - असंख्यातसमय रूपायां, Jain Education Meational For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy