________________
ज्ञाताधर्मकथाङ्गम्.
१६ अमरकङ्काज्ञा. पञ्चपाण्डववरणं सू.
॥२१॥
१२०
तते णं तं दोवई रायवरकन्नं अंतेउरियाओ सबालंकारविभूसियं करेंति किं ते ? वरपायपत्तणेउरा जाव चेडियाचक्कवालमयहरगविंदपरिक्खित्ता अंतेउराओ पडिणिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवा० २ किड्डावियाए लेहियाए सद्धिं चाउग्घंटं आसरहं दुरूहति, तते णं से धज्जुणे कुमारे दोवतीए कण्णाए सारत्थं करेति, तते णं सा दोवती रायवरकण्णा कंपिल्लपुरं नयरं मज्झंमज्झेणं जेणेव सयंवरमंडवे तेणेव उवा०२ रहं ठवेति रहाओ पच्चोरुहति २ किड्डावियाए लेहियाए य सद्धिं सयंवरं मंडपं अणुपविसति करयल तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति, तते णं सा दोवती रायवर० एगं महं सिरिदामगंडं किं ते ? पाडलमल्लियचंपय जाव सत्तच्छयाई हिं गंधद्धणि मुयंतं परमसुहफासं दरिसणिजं गिण्हति, तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्ललगदप्पणं गहेऊण सललियं दप्पणसंकंतबिंबं संदंसिए य से दाहिणेणं हत्थेणं दरिसिए पवररायसीहे फुडविसयविसुद्धरिभियगंभीरमहरभणिया सा तेसि सवेर्सि पत्थिवाणं अम्मापिऊणं वंससत्तसामत्थगोत्तविक्कंतिकतिबहुविहआगममाहप्परूवजोवणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढमं ताव वण्हिपुंगवाणं दसदसारवीरपुरिसाणं तेलोकबलवगाणं सत्तुसयसहस्समाणावमद्दगाणं भवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरूवजोवणगुणलावन्नकित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिस
| ॥२१॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org