________________
गंधहत्थीणं । जोहते होइ हिययदइओ, तते णं सा दोवई रायवरकन्नगा बहणं रायवरसहस्साणं मझमज्झणं समतिच्छमाणी २ पुवकयणियाणेणं चोइजमाणी २ जेणेव पंच पंडवा तेणेव उवा. २ ते पंचपंडवे तेणं दसवण्णेणं कुसुमदाणेणं आवेढियपरिवेढियं करेति २त्ता एवं वयासी-एए णं मए पंच पंडवा वरिया, तते णं तेसिं वासुदेवपामोक्खाणं बहणि रायसहस्साणि महयारसद्देणं उग्घोसेमाणा २ एवं वयंति-सुवरियं खलु भो ! दोवइए रायवरकन्नाएत्तिकट्ठ सयंवरमंडवाओ पडिनिक्खमंति २ जेणेव सया २ आवासा तेणेव उवा०, तते णं धज्जुण्णे कुमारे पंच पंडवे दोवति रायवरकण्णं चाउग्घंटं आसरहं दुरूहति २त्ता कंपिल्लपुरं मज्झमज्झेणं जाव सयं भवणं अगुपविसति, तते णं दुवए राया पंच पंडवे दोवइं रायवरकपणं पट्टयं दुरूहेतिर सेयापीएहिं कलसेहिं मज्जावेति २ अग्गिहोम कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकण्णयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा-अट्ट हिरण्णकोडीओ जाव अट्ट पेसणकारीओ दासचेडीओ, अण्णं च विपुलं धणकणग जाव दलयति तते णं से दुवए राया ताई वासुदेवपामोक्खाइं विपुलेणं असण ४ वत्थगंध जाव पडिविसज्जेति (सूत्रं १२०) तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रा० करयल एवं व०-एवं खलु देवा ! हथिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुम्भे णं देवा ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह, तते णं
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org