SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ गंधहत्थीणं । जोहते होइ हिययदइओ, तते णं सा दोवई रायवरकन्नगा बहणं रायवरसहस्साणं मझमज्झणं समतिच्छमाणी २ पुवकयणियाणेणं चोइजमाणी २ जेणेव पंच पंडवा तेणेव उवा. २ ते पंचपंडवे तेणं दसवण्णेणं कुसुमदाणेणं आवेढियपरिवेढियं करेति २त्ता एवं वयासी-एए णं मए पंच पंडवा वरिया, तते णं तेसिं वासुदेवपामोक्खाणं बहणि रायसहस्साणि महयारसद्देणं उग्घोसेमाणा २ एवं वयंति-सुवरियं खलु भो ! दोवइए रायवरकन्नाएत्तिकट्ठ सयंवरमंडवाओ पडिनिक्खमंति २ जेणेव सया २ आवासा तेणेव उवा०, तते णं धज्जुण्णे कुमारे पंच पंडवे दोवति रायवरकण्णं चाउग्घंटं आसरहं दुरूहति २त्ता कंपिल्लपुरं मज्झमज्झेणं जाव सयं भवणं अगुपविसति, तते णं दुवए राया पंच पंडवे दोवइं रायवरकपणं पट्टयं दुरूहेतिर सेयापीएहिं कलसेहिं मज्जावेति २ अग्गिहोम कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकण्णयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा-अट्ट हिरण्णकोडीओ जाव अट्ट पेसणकारीओ दासचेडीओ, अण्णं च विपुलं धणकणग जाव दलयति तते णं से दुवए राया ताई वासुदेवपामोक्खाइं विपुलेणं असण ४ वत्थगंध जाव पडिविसज्जेति (सूत्रं १२०) तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रा० करयल एवं व०-एवं खलु देवा ! हथिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुम्भे णं देवा ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह, तते णं Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy