________________
ज्ञाताधर्मकथाङ्गम्. ॥२१२॥
वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए । तते णं से पंडुराया को बियपुरिसे सदा० २ एवं व०- गच्छह णं तुग्भे देवा० ! हत्थिणाउरे पंचण्डं पंडवाणं पंच पासायवडिंसए कारेह अन्भुग्गयमूसिय वण्णओ जाव पडिरूवे, तते णं ते कोडुंबियपुरिसा पडिसुर्णेति जाव करावेंति, तते णं से पंडुए पंचहि पंडवेहिं दोवईए देवीए सद्धिं हयगयसंपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हथि णाउरे तेणेव उवागए, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबि० सहावेइ २ एवं व०- गच्छह णं तुन्भे देवाणुप्पिया ! हत्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अणेगखंभसय तहेव जाव पञ्चप्पिणंति, तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमण जाणित्ता तुट्ठे पहाए कयबलि० जहा दुपए जाव जहारिहं आवासे दलयति, तते णं ते वासुदेवपा० बहवे रायसहस्सा जेणेव सयाई २ आवासाइं तेणेव उवा० तहेव जाव विहरंति, तते णं से पंडुराया हथिणारं णयरं अणुपविसति २ कोडुंबिय० सहावेति २ एवं व०-तुम्भेणं देवा० ! विउलं असण ४ तहेव जाव उवर्णेति, तते णं ते वासुदेवपामोक्खा बहवे राया व्हाया कयबलिकम्मा तं विपुलं असणं ४ तव जाव विहरंति, तते णं से पंडुराया पंच पंडवे दोवतिं च देविं पहयं दुरुहेति २ सीयापीएहिं कलसेहिं हावेति २ कल्लाणकारं करेति २ ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं
Jain Education International
For Personal & Private Use Only
१६ अमरकङ्काज्ञाता. कल्याण
कारः सू. १२१
॥२१२ ॥
www.jainelibrary.org