________________
ज्ञाताधर्म- 15 अखाताल्पोदकविदरिकासु यूथेषु च-वानरादिसम्बन्धिषु पाठान्तरेण हृदेषु च कक्षेषु च गहनेषु च नदीषु च सरित्सु संगमेषु उत्क्षिप्तकथाङ्गम्.
च-नदीमीलकेषु च विदरेषु च-जलस्थानविशेषेषु 'अच्छमाणी यति तिष्ठन्ती प्रेक्षमाणा च पश्यन्ती दृश्यवस्तूनि मजन्ती ज्ञाते मेघ
च-स्त्रान्ती 'पल्लवाणि यत्ति पल्लवान् किशलयानि 'माणेमाणी यत्ति मानयन्ती स्पर्शनद्वारेण "विणेमाणति दोहलं कुमारज॥३६॥
विनयन्ती तंसि अकालदोहलंसि विणीयंसित्ति अकालमेघदोहदे विनीते सति सम्मानितदोहदा पूर्णदोहदेत्यर्थः, न्म सू.१८ 'जयं चिट्ठत्ति यतनया यथा गर्भबाधा न भवति तथा तिष्ठति ऊर्द्धस्थानेन 'आसयइति आस्ते आश्रयति वा आसनं स्वपिति चेति हितं-मेधायुरादिवृद्धिकारणखान्मितमिन्द्रियानुकूलखात् पथ्यमरोगकारणखात् 'नाइचिंतं'ति अतीव चिन्ता यर्मि|स्तदतिचिन्तं तथा यथा न भवतीत्येवं गर्भ परिवहतीति संबन्धः, नातिशोकं नातिदैन्यं नातिमोहं-नातिकामासक्ति नातिभय-16 मेतदेव संग्रहवचनेनाह-व्यपगते'त्यादि, तत्र भयं-भीतिमात्रं परित्रासोऽकस्मात् , ऋतुषु यथायथं भज्यमानाः सुखायेति ऋतुभज्यमानसुखाः तैः। तते णं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणरातिदियाणं वीतिकंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सवंगसुंदरंगं दारगं पयाया, तएणं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्हं मासाणं जाव दारगं पयायं पासन्ति २ सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छति २ सेणियं रायं जएणं विजएणं वद्धाति २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वदासी-एवं खलु देवाणुप्पिया! धारिणीदेवी णवण्हं मासाणं जाव दारगं पयाया
सवंगसुंदरंगंदा अट्ठमाणरातिदिया कर
तेणेव वा नवण्हं मासाणं जा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org