________________
'मध्यकारेण' मध्यभागेन 'वीइ वयमाणे'त्ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं 'ओवयइ'त्ति अवपतति अवतरति, अन्तरिक्षप्रतिपन्न: - आकाशस्थ ः दशार्द्धवर्णानि सकिङ्किणीकानि - क्षुद्रघण्टिको पेतानि एकस्तावदेष गमः - पाठः, | अन्योऽपि - द्वितीयो गमो - वाचनाविशेषः पुस्तकान्तरेषु दृश्यते, 'ताए' तया उत्कृष्टया गत्या त्वरितया-आकुलया न स्वाभावि - क्या आन्तराकूततोऽप्येषा भवत्यत आह-चपलया कायतोऽपि चण्डया - रौद्रयात्युत्कर्षयोगेन सिंहया - तद्दार्थ्यस्थैर्येण उद्धतया दर्पातिशयेन जयिन्या- विपक्षजेतृखेन छेकया- निपुणया दिव्यया- देवगत्या, अयं च द्वितीयो गमो जीवाभिगमसूत्रवृत्यनुसारेण लिखितः, 'किं करेमि ति किमहं करोमि भवदभिप्रेतं कार्य किं वा 'दलयामि'त्ति तुभ्यं ददामि किं वा प्रयच्छामि भवत्संगतायान्यस्मै, किं वा ते हृदयेप्सितं - मनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्युयवीसत्थे'त्ति सुष्ठु निर्वृतःस्वस्थात्मा विश्वस्तो- विश्वासवान् निरुत्सुको वा यः स तथा, 'तातो' त्ति हे तात! | 'परिकप्पेह'त्ति सन्नाहवन्तं कुरुत 'अंतोअंतेउरंसि'त्ति अन्तरन्तः पुरस्य " महया भडचडगरवंद परिखित्त "त्ति महाभटानां यच्चटकर प्रधानं - विच्छद्दे प्रधानं वृन्दं तेन संपरिक्षिप्ता, वैभारगिरेः कटतटानि - तदेकदेशतटानि पादाय - तदासन्न लघुपर्वतास्तेषां यन्मूलं तत्र तथा आरामेषु च | आरमन्ति येषु माधवीलतागृहादिषु दम्पत्या (दी) नि ते आरामास्तेषु पुष्पादिमद्वृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि उद्या - नानि तेषु च तथा सामान्यवृक्षवृन्दयुक्तानि नगरासन्नानि काननानि तेषु च नगरविप्रकृष्टानि वनानि तेषु च तथा वनखण्डेषु - च-एकजातीयवृक्षसमूहेषु वृक्षेषु चैकैकेषु गुच्छेषु च - वृन्ताकीप्रभृतिषु गुल्मेषु च - वंशजालीप्रभृतिषु लतासु-च-सहकार - लतादिषु वल्लीषु च - नागवल्लयादिषु च कन्दरासु च गुहासु दरीषु च शृगालादिउत्कीर्णभूमिविशेषेषु 'चुंढीसु य'त्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org