________________
तन्नं अम्हे देवाणुप्पियाणं पियं णिवेदेमोपियंभे भवउ, तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा णिसम्म हट्टतुट्ट० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुप्फगंधमल्लालंकारेणं सकारेति सम्माणेति २ मत्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति २ पडिविसजेति। तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं आसिय जाव परिगयं करेह २ चारगपरिसोहणं करेह २त्ता माणुम्माणवद्धणं करेह २ एतमाणत्तियं पञ्चप्पिणह जाव पञ्चप्पिणंति । तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २ एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया! रायगिहे नगरे अभितरबाहिरिए उस्सुकं उकरं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिज्जं अणुद्धयमुइंगं अमिलायमल्लदामं गणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पञ्चप्पिणह तेवि करिंति २ तहेव पचप्पिणंति, तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि यसयसाहस्सेहि य जाएहिं दाएहिं भागेहिं दलयमाणे २पडिच्छेमाणे २ एवं च णं विहरति, तते णं तस्स अम्मापियरो पढमेदिवसे जातकम्मं करेंति २ बितियदिवसे जागरियं करेंति २ ततिए दिवसे चंदसूरदंसणियं करेंति २ एवामेव निवत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिमं उवक्ख
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org