________________
ज्ञाताधर्मकथाङ्गम्.
॥३७॥
। उत्क्षिप्तज्ञाता०मेघकुमार जन्म कलागुहश्च सू. १७
डाति २मित्तणातिणियगसयणसंबंधिपरिजणं बलं च बहवे गणणायग दंडणायग जाव आमन्तेति ततो पच्छाण्हाता कयबलिकम्मा कयकोउय जाव सबालंकारविभूसिया महतिमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमंसातिमं मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परि जमाणा एवं च पं विहरति जिमितभुत्तुतरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणणायगाविपुलेणं पुप्फबत्थगंधमल्लालंकारेणं सकारेंति सम्माणति २एवं वदासी-जम्हाणं अम्हं इमस्स दारगस्स गन्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउन्भूते तं होउ णं अम्हं दारए मेहे नामणं मेहकुमारे, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोणं गुणनिष्फन्नं नामधेनं करेंति, तए णं तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तंजहा-खीरधातीए मंडणधातीए मजणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहहिं खुजाहिं चिलाइयाहिं वामणिवडभिबब्बरिबउसिजोणियपल्हविणइसिणियाचाघोरुगिणिलासियलउसियदमिलिसिंहलिआरबिपुलिंदिपक्कणिबहलिमकैडिसबरिपारसीहिंणाणादेसीहि विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं सदेसणेवत्थगहितसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरिसधरकंचुइअमहयरगवंदपरिखित्ते हत्थाओ हत्थं संहरिजमाणे अंकाओ अंकं परिभुजमाणे परिगिजमाणे चालिजमाणे उवलालिज्जमाणे रम्मंसि मणिकोहिमतलंसि परिमिजमाणे २ णिवायणिवाघायंसि गिरिकंदर
३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org