________________
मल्लीणेव चंपगपायवे सुहं सुहेणं वडइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुत्वेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलोवणयं च महता महया इड्डीसकारसमुदएणं करिंसु । तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गन्भट्ठमे वासे सोहणंसि तिहिकरणमुहुतंसि कलायरियस्स उवणेति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तं०लेहंगणियं रूवं नहगीयं वाइयं सरम(ग)यं पोक्खरगयं समतालं जूयं १०जणवायं पासयं अट्ठावयं पोरेकचं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं पहेलियं मागहियं गाहंगीइयं सिलोयं हिरण्णजुत्तिं सुवन्नजुत्तिं चुन्नजुत्तिं आभरणविहिं ३० तरुणीपडिकम्मं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणंगोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्ख णं कागणिलक्खणं वत्थुविजं खंधारमाणं नगरमाणं वूहं परिवूहं चारंपरिचारं चक्कवूहं ५० गरुलवूहं सगडवूह जुद्धं निजुद्धं जुद्धातिजुद्धं अहियुद्धं मुट्टियुद्धं बाहयुद्धं लयाजुद्धं ईसत्थं ६० छरुप्पवायं धणुचेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वहखेडं नालियाखेडं पत्तच्छेज कइच्छेज्जं सजीवं ७० निजीवं सऊणरुयमिति (सूत्रं १७) तते णं से कलायरिए मेहं कुमारं लेहादीयाओ गणियप्पहाणाओ-सउणरुयपजवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओय करणओ यसिहावेति सिक्खावेइ सिहावेत्ता सिक्खा अम्मापिऊणं उघ
dain Education International
For Personal & Private Use Only
www.jainelibrary.org