________________
ज्ञाताधर्मकथाङ्गम्.
॥३८॥
णेति, ततेणं मेहस्स कुमारस्स अम्मापितरोतं कलायरियं मधुरेहिं वयणेहिं विपुलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति २त्ता विपुलं जीवियारिहं पीइदाणं दलयंति२त्ता पडिविसजेंति (सूत्रं१८) तते णं से मेहे कुमारे बावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसीभासाविसारए गीइरई गंधवनहकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्था, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडितं जाव वियालचारी जायं पासंति २त्ता अट्ट पासातवडिसए करेंति अब्भुग्गयमुसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरें जालंतररयणपंजरुम्मिल्लियव मणिकणगथूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिए नानामणिमयदामालंकिते अंतो बहिं च सण्हे तवणिजरुइलवालयापत्थरे सुहफासे सस्सिरीयरूवे पासादीए जाव पडिरूवे एगं च णं. महं भवणं करेंति अणेगखंभसयसन्निविडं लीलट्ठियसालभंजियागं अब्भुग्गयसुकयवहरवेतियातोरणवररइयसालभंजियासुसिलिट्टविसिट्ठलट्ठसंठितपसत्थवेरुलियखंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचियरमणिजभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवयरवेइयापरिगयाभिरामं विजाहरजमलजुयलजुत्तंपिव अचीसहस्समालणीयं स्वगसहस्सकलियं भिसमाणं भिन्भिसमाणंचक्खुल्लोयणलेसंसुहफासंसस्सिरीयरूवं कंचणमणिरयणथूभियागं नाणाविहपं
उत्क्षिप्तज्ञाता०मेघस्य कलाग्रहणं कलाचार्यसकारःप्रासादाश्च सू. १८-१९
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org