________________
माणे जियमाए जियलोहे जियइंदिए जियनिद्दे जियपरिसहे जीवियासमरणभयविप्पमुके तवपहाणे गुणप्पहाणे एवं करणचरणनिग्गह णिच्छयअजवमद्दवलाघवखंतिगुत्तिमुत्ति१.विजामंतबंभवयनयनियमसच्चसोयणाणदंसण २० चारित्त० ओराले घोरे घोरवए घोरतवस्सी घोरबंभचेरवासी उच्छुढशरीरे संखित्तविउलतेयल्लेसे चोदसपुची चउणाणोवगते पंचहि अणगारसएहिं सद्धिं संपरिखुडे पुवाणुपुश्विं चरमाणे गामागुगामं दूतिज्जमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छह उवागच्छइत्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । (सूत्रं ४) 'थेरेति श्रुतादिभिर्वृद्धत्वात् स्थविरः, 'जातिसंपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपत्तव्यमन्यथा मातृकपक्षसंपन्नलं पुरुषमात्रस्यापि स्यादिति नास्योत्कर्षः कश्चिदुक्तो भवेद्, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं-पैतृकः पक्षः तथा बलं-संहननविशेषसमुत्थः प्राणः रूपम्-अनुत्तरसुररूपादनंतगुगं शरीरसौन्दर्य विनयादीनि प्रतीतानि नवरं लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा, 'ओयंसित्ति ओजोमानसोऽवष्टम्भस्तद्वानोजस्वी तथा तेजस्वी तेजः-शरीरप्रभा तद्वांस्तेजस्वी वचो-वचनं सौभाग्यायुपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजःप्रभाव इत्यर्थस्तद्वान् वर्चस्खी यशस्वी-ख्यातिमान् , इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतवात् , जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधादि विफलीकरणतोऽवसेयः, तथा जीवितस्य-प्राणधारणस्याशा-वाञ्छा मरणाच्च यद्भयं ताभ्यां विप्रमुक्तः जीविताशामरणभयविप्रमुक्तस्तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधान-उत्तमः शेषमुनिजना
Jain Education International
For Personal & Private Use Only
Mil.jainelibrary.org