SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. १ उत्क्षि | पूर्णभद्रवर्णनं सू.२ अयसिकुसमप्पयासे नील इत्यर्थः अञ्जनको वनस्पतिः हलधरकोशेयं-बलदेववस्त्रं कजलाङ्गी-कन्जलगृहं शृङ्गभेदो-महिपादिविषाणच्छेदः रिष्ठकं-रत्नं असनको-बियकाभिधानो वनस्पतिः सनबन्धन-सनपुष्पवृन्तं 'मरकतमसारकलित्तनयण-10 प्लाध्य कीयरासिवन्ने' मरकत-रत्नं मसारो-मसृणीकारकः पापाणविशेषः 'कडित्तंति कडित्रं कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा | तद्राशिवर्णः काल इत्यर्थः, 'निघणे' स्निग्धधनः 'अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः, 'आयंसतलोवमे सुरम्मे ईहा-13 मिगउसमतुरगनरमगरवालगकिन्नररुरुसरभचमरवणलयपउमलयभत्तिचित्ते ईहामृगाः-वृकाः व्यालकाः-श्वापदाः कोणिकवभुजगा वा 'आईणगरुयबूरणवणीयतूलफासे आजिनक-चर्ममयं वस्त्रं रूतं प्रतीतं बूरो-वनस्पतिविशेषः तूलम्-अर्कतूलंन म. 'सीहासणसंठिए पासाईए जाव पडिरूवेत्ति । इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्रायः सुगमैव, यच तत्र दुरवगमं तदितरव्याख्यानतोऽवबोद्धव्यमिति । 'कूणिए नामं राय'त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्य'त्ति अभवत् । 'वन्नओ'त्ति तद्वर्णको वाच्यः, स च 'महया हिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि 'पसंतडिंबडमरं रजं पसासेमाणे विहरति' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयःपर्वतविशेषो मन्दरो-मेरुमहेन्द्रः-शक्रादिदेवराजस्तद्वत्सारः-प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि-विनाः डम-11 राणि-राजकुमारादिकृतविड्वरा यसिंस्तत्तथा 'प्रसाधयन्' पालयन् 'विहरति आस्ते सेति, समग्रं पुनरग्रे व्याख्यास्यामः । ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जातिसंपन्ने कुलसंपण्णे बलरूवविणयणाणदंसणचरित्तलाघवसंपण्णे ओयंसी तेयंसी वचंसी जसंसी जियकोहे जिय Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy