SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ ८ ॥ तरणं चंपानगरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसिं पडिगया । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्स अणगारस्स जेट्ठे अंतेवासी अज्जजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उद्धंजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से अज्जजंबूणामे जायसड्डे जायसंसए जायको हल्ले संजातसड्डे संजातसंसए संजायको हल्ले उप्पन्नसडे उत्पन्नसंसए उत्पन्नको हल्ले समुप्पन्नसड्डे समुप्पन्न संसए समुप्पन्न कोउहले उठाए उट्ठेति उट्ठाए उट्ठत्ता जेणामेव अजसुहम्मे थेरे तेणामेव उवागच्छति २ अज्जसुहम्मे थेरे तिकखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नम॑सति वंदित्ता नमसित्ता अज्जसुहम्मस्स थेरस्स णच्चासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी - जति णं भंते! समणेणं भगवया महावीरेणं आइगरेण तित्थग० सयंसंबु० पुरिसु० पुरिससी० पुरिसव० पुरिसवरगं० लोगु० लोगना हे० लोगहिएणं लोगप० लोगपज्जोय अभयद० सरणद० चक्खुद० मग्गद० बोहिद० धम्मंद० धम्मदे० धम्मना० धम्मसा०धम्मवरचा० अप्पडिह० दंसणध० वियहछ० जिणं जाणणं तिनेणं तार• बुद्धेणं बोहरणं मुत्तेणं मोअगेणं सङ्घण्णेणं सङ्घद० सिवमयलमरुतमणंतमक्खयमवाबाहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमट्ठे पन्नत्ते, छट्ठस्स णं अंगस्स भंते! णायाधम्मकहाणं के अहे पं०?, जंबूत्ति तए णं अज्जसुहम्मे थेरे अज्जजंबूणामं अणगारं एवं व० Jain Education International For Personal & Private Use Only जम्बूखामिप्रश्नः अध्ययनो देश: सू. ५ ॥ ८ ॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy