SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ एवं खलु जंबू समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहाणायाणि य धम्मकहाओ य, जति णं भंते ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयखंधा पं० तं०-णायाणि य धम्मकहाओ य, पढमस्स णं भंते! सुयकखंधस्स समणेणं जाव संपत्तेणं णायाणं कति अज्झयणा पन्नत्ता, एवं खलु जंबू! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पं०, तं०-उखित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे ५। तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ॥१॥ दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ । नंदीफले १५ अवरकंका १६, अतिने १७ सुंमा इय १८॥२॥ अवरे य पुंडरीयणायए १९ एगुणवीसतिमे । (सूत्रं ५) 'तए णं'ति ततोऽनन्तरं णमित्यलंकारे चम्पाया नगर्याः परिपत्-कूणिकराजादिका निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थ, | "जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगए'ति यस्या दिशः सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थः तामेव दिशं प्रतिगतेति । तमिन् काले तसिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बूनामानगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्ति सप्त हस्तोच्छ्रयो यावत्करणादिदं दृश्यं “समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे" 18| कनकस्य-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पयगर्भस्तद्वत् गौरो यः18 स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेयः पुलकः-सारो वर्णातिशयः तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहुलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः, तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकृना, तथा 'तत्ततवे' तप्तं-तापितं तपो dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy