SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ५ शैलकज्ञाते शैलकस्य पावस्थता सू. ५७ ॥११॥ जाणसालासु समोसरह फासुअंएसणिज्ज पीढफलगसेज्जासंथारगं ओगिण्हित्ताणं विहरह, तते णं से सेलए अणगारे मंडुयस्स रन्नो एयमद्वं तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमसति २जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगए। तते णं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोक्खेहिं पंचहि अणगारसएहिं सद्धिं सेलगपुरमणुपविसति २ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति २ फासुयं पीढ जाव विहरति, तते णं से मंडुए चिगिच्छए सद्दावेति २ एवं वदासी-तुन्भे गं देवाणुप्पिया! सेलयस्स फासुएसणिजेणं जाव तेगिच्छं आउद्देह, ततेणं तेगिच्छया मंडुएणं रन्ना एवं बुत्ता हट्ट० सेलयस्स अहापवित्तेहिं ओसहभेसजभत्तपाणेहिं तेगिच्छं आउटेंति, मज्जपाणयं च से उवदिसंति, तते णं तस्स सेलयस्स अहापवत्तेहिं जाव मजपाणेण रोगायंके उवसंते होत्था हट्टे मल्लसरीरे जाते ववगयरोगायंके, तते णं से सेलए तंसि रोयायंकंसि उवसंतंसि समाणंसि तंसि विपुलंसि असण ४ मज्जपाणए य मुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्नो ओसन्नविहारी एवं पासत्थे २ कुसीले २ पमत्ते संसत्ते उउबद्धपीढफलगसेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फासुएसणिज्जं पीढं पचप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्भुजएण पवत्तेण पग्गहिएण) विहरित्तए (सूत्रं ५७) तते णं तेसिं पंथयवजाणं पंचण्हं अणगारसयाणं अन्नया कयाई एगयओ सहियाणं जाव पुत्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुप्प S ॥११॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy