________________
जित्था-एवं खलु सेलए रायरिसी चइत्ता रजं जाव पवतिए, विपुलेणं असण ४ मजपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा. अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसज्जासंथारगं पचप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुजएणं जाव विहरित्तए, एवं संपेहेंति २ कल्लं जेणेव सेलए आपुच्छित्ता पाडिहारियं पीढ० पचप्पिणंति २ पंथयं अणगारं वेयावचकरं ठावंति २बहिया जाव विहरंति (सूत्रं५८)तते णं से पंथए सेलयस्स सेज्जासंथारउच्चारपासवणखेलसंघाणमत्तओसहभेसजभत्तपाणएणं अगिलाए विणएणं वेयावडियं करेइ, तते णं से सेलए अन्नया कयाई कत्तियचाउम्मासियंसि विपुलं असण०४ आहारमाहारिए सुबहुं मजपाणयं पीए पुवावरण्हकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कते चाउम्मासियं पडिक्कमिउंकामे सेलयं रायरािसं खामणट्टयाए सीसेणं पाएसु संघद्देइ, तते णं से सेलए पंथएणं सीसेणं पाएसु संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उद्वेति २ एवं वदासीसे केस णं भो एस अप्पत्थियपत्थिए जाव परिवज्जिए जेणं ममं सुहपसुत्तं पाएसु संघद्देति ? तते णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल कट्ट एवं वदासी-अहण्णं भंते! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकंते चाउम्मासियं पडिकते चाउम्मासियं खामेमाणे देवाणु
dan Education International
For Personal & Private Use Only
djainelibrary.org