________________
ज्ञाताधर्मकथाङ्गम्.S
॥११२॥
प्पियं वंदमाणे सीसेणं पाए संघट्टेमि, तं खमंतु णं देवाणुप्पिया! खमन्तु मेऽवराहं तुमण्णं देवाणुप्पिया! णाइभुज्जो एवं करणयाएत्तिकट्ट सेलयं अणगारं एतमटुं सम्मं विणएणं भुजो २ खामेति, तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु अहं रजं च जाव ओसन्नो जाव उउबद्धपीढविहरामि, तं नो खलु कप्पति समणाणं णिग्गंथाणं अपसत्थाणं जाव विहरित्तए, तं सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारयं पचप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुज्जएणं जाव जणवयविहारेणं विहरित्तए, एवं संपेहेति २ कल्लं जाव विहरति (सूत्रं ५९) एवामेव समणाउसो! जाव निग्गंथो वा २ ओसन्ने जाव संथारए पमत्ते विहरति से गं इह लोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियो। तते णं ते पंथगवजा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सद्दावेंति २ एवं वयासी-सेलए रायरिसी पंथएणं बहिया जाव विहरति, तं सेयं खलु देवा ! अम्हं सेलयं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेंति २त्ता सेलयं रायं उवसंपजित्ताणं विहरंति (सूत्रं ६०) तते णं ते सेलयपामोक्खा पंच अणगारसया बहणि वासाणि सामनपरियागं पाउणित्ता जेणेव पोंडरीये पवए तेणेव उवागच्छंति २जहेव थावच्चापुत्ते तहेव सिद्धा । एवामेव समणाउसो! जो निग्गंथो वा २ जाव विहरिस्सति एवं
ज्ञाते पन्थ| कवर्जानां विहारःसू. ५८ शैलकबोधःसू. ५९ शेषसाध्वागमासू..६० निर्वाणं
॥११॥
www.jainelibrary.org
Jain Educati
o
For Personal & Private Use Only
nal