________________
खलु जंबू! समणेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिवेमि ॥ (सूत्रं ६१ ) ॥ पंचमं नाय. ज्झयणं समत्तं ॥ 'अंतेहि इत्यादि, अन्तैः-वल्लचणकादिभिः प्रान्तैः तैरेव भुक्तावशेषैः पर्युषितैर्वा रुक्षः-निःस्नेहैस्तुच्छैः-अल्पैः अरसैः-हिलादिभिरसंस्कृतैर्विरसैः-पुराणखाद्विगतरसैः शीतैः-शीतलैः उष्णैः-प्रतीतैः कालातिक्रान्तैः-तृष्णाबुभुक्षाकालाप्राप्तैः प्रमाणातिक्रान्तैः-बुभुक्षापिपासामात्रानुचितैः, चकाराः समुच्चयार्थाः, एवंविधविशेषणान्यपि पानादीनि निष्ठुरशरीरस्य न भवन्ति बाधायै अत आह-'प्रकृतिसुकुमारकस्खे'त्यादि, वेयणा पाउन्भूया इत्यस्य स्थाने रोगायंकेत्ति कचित् दृश्यते, तत्र रोगाश्वासावातङ्कश्च-कृच्छ्रजीवितकारीति समासः, कण्डू:-कण्डूतिः दाहः-प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स
तथा, 'तेइच्छंति चिकित्सां 'आउद्दावेमिति आवर्त्तयामि कारयामि । 'सभंडमत्तोवगरणमायाए'त्ति भाण्डमात्रा॥ पतद्ग्रहं परिच्छदश्च उपकरणं च-वर्षाकल्पादि भाण्डमात्रोपकरणं स्वं च-तदात्मीयं भाण्डमात्रोपकरणं च खभाण्डमात्रो
पकरणं तदादाय-गृहीबा, 'अभ्युद्यतेन' सोद्यमेन 'प्रदत्तेन' गुरुणोपदिष्टेन 'प्रगृहीतेन' गुरुसकाशादङ्गीकृतेन 'विहारेण' साधुवर्त्तनेन 'विहां वर्तितुं पार्श्व-ज्ञानादीनां बहिस्तिष्ठतीति पार्श्वस्थः-गाढग्लानबादिकारणं विना शय्यातराभ्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, स च सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते-पार्श्वस्थानां यो | विहारो-बहूनि दिनानि यावत्तथा वर्त्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पार्श्वस्थविहारी, एवमवसनादिविशेषणान्यपि, नव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org