________________
See
लउडभिंडिमालधणुपाणिसजं पायत्ताणीयं पुरओ अहाणुपुवीए संपट्ठियं, तएणं से मेहे कुमारे हारोत्थयसुकयरइयवच्छे कुंडलुजो-18
इयाणणे मउडदित्तसिरए अब्भहियरायतेयलच्छीए दिप्पमाणे सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्धृवमाणीISहिं हयगयपवरजोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए, तए णं
तस्स मेहस्स कुमारस्स पुरओ महं आसा आसधरा उभओ पासे नागा नागधरा करिवरा पिट्टओ रहा रहसंगेल्ली, तए णं से मेहे कुमारे अब्भागयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छत्ते पवीजियवालवियणीए सविड्डीए सव्वजुईए सबबलेणं सव्वसमुदएणं सबादरेणं सबविभूईए सबविभूसाए सव्वसंभमेणं सव्वगंधपुष्फमल्लालंकारेणं सवतुडियसद्दसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्धोसनाइ-18 यरवेणं रायगिहस्स नगरस्स मज्झमज्झेणं णिग्गच्छइ, तए णं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मज्झमझेणं निग्ग-18 च्छमाणस्स बहवे अत्थत्थिया कामस्थिया भोगत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया लंग-1 लिया मुहमंगलिया पूसमाणवा वद्धमाणगा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं मणाभिरामाहिं हिययगमणिजाहिं वग्गूहि'ति, अयमस्वार्थः-तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा-चामरोपशोभिता तथा दर्शनरतिदा-18 दृष्टिसुखदा आलोके दृष्टिविषये क्षेत्रे स्थिताऽत्युच्चतया दृश्यते या सा आलोकदर्शनीया, ततः कर्मधारयः, अथवा दर्शने-18 दृष्टिपथे मेघकुमारस्य रचिता-धृता या आलोकदर्शनीया च या सा तथा, वातोद्धृता विजयमूचिका च या वैजयन्ती-पताकाविशेषः सा तथा, सा च ऊसिया-उच्छ्रिता ऊद्धीकृता पुरतः-अग्रतः यथानुपूर्वी-क्रमेण सम्प्रस्थिता-प्रचलिता, 'भिसंतति |
Join Education International
For Personal & Private Use Only
www.jainelibrary.org