________________
ज्ञाताधर्म- कथाङ्गम्.
॥५८॥
दीप्यमानः, मणिरत्नानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन-खकीयेन मेधकुमारसम्बन्धिना पादुकायुगेन समा- |१उत्क्षिप्तयुक्तं यत्तत्तथा, बहुभिः किङ्करैः-किंकुर्वाणैः कर्मकरपुरुषैः पादातेन च-पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूय'त्ति ज्ञाते मेकुतुपः 'हडप्फोति आभरणकरण्डकं 'मुंडिणों मुण्डिताः 'छिडिणो' शिखावन्तः 'डमरकराः' परस्परेण कलहवि- घदीक्षाधायकाः 'चाटुकराः' प्रियंवदा 'सोहंता यत्ति शोभा कुर्वन्तः 'सावंता यत्ति श्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं.
महोत्सवः आलोकं च कुर्वाणाः-मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां काम्बोजादिदेशोद्भवानां तरोमल्लिनो-बलाधायिनो वेगा
सू. २४ धायिनो वा हायनाः-संवत्सरा येषां ते तथा तेषां, अन्ये तु 'भायल'त्ति मन्यन्ते, तत्र भायला-जात्यविशेषा एवेति गमनिकै-18 वैषा, थासका-दर्पणाकाराः अहिलाणानि च-कविकानि येषां सन्ति ते तथा, मतुब्लोपात्, 'चामरगंडा' चामरदण्डास्तैः परि|मण्डिता कटी येषां ते तथा तेषां, ईषदान्तानां-मनाग् ग्राहितशिक्षाणामीपन्मत्तानां-नातिमत्तानां, ते हि जनमुपद्रवयन्तीति, ईषत्-मनागुत्सङ्ग: इवोत्सङ्ग:-पृष्ठिदेशस्तत्र विशाला-विस्तीर्णा धवलदन्ताश्च येषां ते तथा तेषां, कोशी-प्रतिमा, नन्दिघोष:तूर्यनादः, अथवा सुनंदी-सत्समृद्धिको घोषो येषां ते तथा तेषां, सकिङ्किणि-सक्षुद्रघण्टिकं यजालं-मुक्ताफलादिमयं तेन परिक्षिप्ता येते तथा तेषां, तथा हैमवतानि-हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृक्षविशेषस्य सम्बन्धीनि कनकनियु-13 तानि-हेमखचितानि दारूणि-काष्ठानि येषां ते तथा तेषां, कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमेः-गण्डमालायाः यत्राणां च-रथोपकरणविशेषाणां कर्म येषां ते तथा तेषां, सुश्लिष्टे वित्तत्ति-वत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा तेषां, आकी-1 -वेगादिगुणयुक्ताः ये वरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषां, कुशलनराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः
॥५८॥
dan Education
For Personal & Private Use Only
w
ane brary.org