________________
ज्ञाताधर्ममध्ये प्रथमता तत्प्रथमता तया 'वद्धमाणयंति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेष इत्यन्ये
उत्क्षिप्तकथाङ्गम्'दप्पण'त्ति आदर्शः, इह यावत्करणादिदं दृश्य-'तयाणंतरं च णं पुण्णकलसभिंगारा दिवा य छत्तपडागा सचामरा दंसणरइय-16
ज्ञाते मेआलोइयदरिसणिज्जा वाउ यविजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुविए संपट्ठिया, तयाणंतरं च वेरुलियभिसं-18
घदीक्षा॥५७॥ तविमलदंडं पलंबकोरेंटमल्लदामोवसोहियं चंदमंडलनिभं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजोयसमा
महोत्सवः उत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिखित्तं पुरओ अहाणुपुखिए संपट्टियं, तयाणंतरंच णं बहवे लडिग्गाहा कुंतग्गाहा चावग्गाहा
सू. २४ धयग्गाहा चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पीढयग्गाहा वीणग्गाहा कूवग्गाहा हडप्फग्गाहा पुरओ अहाणुपुबीए संपट्टिया, तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो पिंछिणो हासकरा डमरकरा चाडुकरा कीडंता य वायंता य गायंता य नचंता य हासता य सोहिंता य साविता य रक्खंता य आलोयं च करेमाणा जयजयसदं च पउंजमाणा पुरओ अहा-|
णुपुविए संपडिया, तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासगअहिलाणाणं चामरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं| 18पुरओ अहाणुपुबिए संपट्ठियं, तयाणंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसिपविठ्ठदंताणं
अट्ठसयं गयाणं पुरओ अहाणुपुबीए संपट्टियं, तयाणंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनं-1 दिघोसाणं सखिखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिज्जुत्तदारुयाणं कालायससुकयनेमिजंतकम्माणं सुसिलिट्ठ-18 वित्तमंडलधुराणं आइण्णवरतुरगसंपउत्ताणं कुसलनरछेयसारहिसुसंपरिग्गहियाणं बत्तीसतोणपरिमंडियाणं सकंकडवडंसकाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुबीए संपट्टियं, तयाणंतरं च णं असिसत्तिकोंततोमरसूल
dan Education International
For Personal & Private Use Only
www.jainelibrary.org