________________
यनिधिं या-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीता चर्द्धयामि-पूर्वकाले अल्पं सन्तं महान्तं
करोमीति भावः 'उघघाइयं ति उपयाच्यते-मृग्यते स यत्तत् उपयाचित-ईप्सितं वस्तु 'उपवाचितुं प्रार्थयितुं 'उल्लप-18| Kडसाडयत्ति मानेनाट्टै पटशाटिके-उत्तरीयपरिधानबस्ने यस्याः सा तथा 'आलोए'त्ति दर्शने नागादिप्रतिमानां प्रणाम
करोति, तवः प्रत्युनमति, लोमहस्तं-प्रमाजेनीकं 'परामृशत्ति' गृह्णाति, ततस्तेन ताः प्रमार्जयति 'अन्मुक्खेइति अभि-II पिञ्चति वस्त्रारोपणादीनि प्रतीतानि । 'चाउद्दसी'त्यादौ 'उद्दिहिति अमावस्या 'आवनसत्तेति आपत्रः-उत्पनः
सत्त्वो-जीवो गर्भे यस्याः सा तथा । * ततेणं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारयं कडीए गेण्हति २ बहहिं डिं
भएहि य डिंभगाहिय दारएहि य दारियाहि य कुमारियाहि य सद्धिं संपरिवुडे अभिरममाणे अभिरमति। ततेणंसा भद्दा सत्यवाही अन्नयाकयाइं देवदिन्नंदारयंण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तंसवालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थयंसिदलयति,ततेणं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगं कडिए गिण्हति२ सयातो गिहाओ पडिनिक्खमतिर बहूहिं डिंभएहि य डिभियाहि य जाव कुमारियाहि य सद्धिं संपरिचुडे जेणेव रायमग्गे तेणेव उवागच्छइ२ देवदिन्नं दारगं एगंते ठावेति २बहहिं डिभएहि य जाव कुमारियाहि य सद्धिं संपरिबुडे पमत्ते यावि होत्था विहरति, इमं च णं विजए तकरे रायगिहस्स नगरस्स बहणि बाराणि य अवदाराणि य तहेव जाव आभोएमाणे मग्गेमाणे गवेसे
Jain Education Intemarora
For Personal & Private Use Only
www.jainelibrary.org