SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. २ संघाटज्ञाते भद्राकृतमुपयाचनं सू. ३६ दारकजन्म णवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते थे तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडाति २ तहेव मित्तनाति० भोयावेत्ता अयमेयारूवं गोन्नं गुणनिष्फन्नं नामधेनं करेंति जम्हा णं अम्हें इमे दारए बहणं नागपडिमाण य जाव वेसमणपडिमाणा य उवाइयलद्धे णं ते होउ णं अम्ह इमे दारए देवदिन्ननामेणं, तते णं तस्स दारगस्स अम्मायियरो नामधिज्ज करेंति देवदिनेत्ति, तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवड्डेति (सूत्रं ३७) 'कुटुंबजागरियं जागरमाणीए'त्ति कुटुम्बचिन्ताया जागरणं-निद्राक्षयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थखात् तया 'जाग्रत्या' विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्याः ‘पयायामि'त्ति प्रजनयामि 'यासिं मन्ने' इत्यत्र तासां सुलब्धं जन्म जीवितफलं अहं 'मन्ये वितळयामि यासां निजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षिसंभूतानि | डिम्भरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लापकानि मन्मनं-स्खलत्प्रजल्पितं येषां तानि तथा स्तनमूलात्कक्षा-1 | देशभागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि ददति | | समुल्लापकान् सुमधुरान्, 'एत्तो एगमवि न पत्त'त्ति इतः पूर्व एकमपि-डिम्भकविशेषणकलापादेकमपि विशेषणं न प्राप्ता, 'बहिया नागघराणि येत्यादि प्रतीतं, 'जण्णुपायवडिय'त्ति जानुभ्यां पादपतिता जानुपादपतिता जानुनी भुवि विन्यस्य |प्रणति गतेत्यर्थः । 'जायं वे'त्यादि, यागं-पूजां दाय-पर्वदिवसादौ दानं भाग-लाभांशं अक्षयनिधि-अव्ययं भाण्डागारं अक्ष ॥८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy