________________
ज्ञाताधर्मकथाङ्गम्. ॥ ८४ ॥
माणे जेणेव देवदिने दारए तेणेव उवागच्छत् २ देवदिनं दारगं सवालंकार विभूसियं पासति पासित्ता देवदन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववने पंथयं दासचेडं पमत्तं पासति २ दिसालोयं करेति करेत्ता देवदिन्नं दारगं गेण्हति २ कक्खसि अल्लियावेति २ उत्तरिज्जेणं पिइ २ सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारणं निग्गच्छति २ जेणेव जिष्णुजाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिनं दारयं जीवियाओ ववरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेद्वं जीवियविप्पजढं भग्गकूवए पक्खिवति २ जेणेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयाकच्छयं अणुपविसति २ निच्चले निष्फंदे तुसिणीए दिवस खिवेमाणे चिट्ठति ( सू ३८) तते णं से पंथए दासचेडे तओ मुहुत्तंतरस्स जेणेव देवदिने दारए ठविए तेणेव उबागच्छति २ देवदन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नदार. गस्स सहतो समंता मग्गणगवेसणं करेइ २ देवदिन्नस्स दारगस्स कत्थइ सुतिं वा खुतिं वा पत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ घण्णं सत्थवाहं एवं वदासीएवं खलु सामी ! भद्दा सत्थवाही देवदिनं दारयं ण्हायं जाव मम हृत्थंसि दलयति तते णं अहं देवदिन्नं दारयं कडीए गिण्हामि २ जाव मग्गणगवेसणं करेमि तं न णज्जति णं सामि ! देवदिन्ने दारए
Jain Education International
For Personal & Private Use Only
२ संघाटज्ञाते देवदत्तापहारः
सू. ३८
॥ ८४ ॥
www.jainelibrary.org