________________
केइ हते वा अवहिए वा अवखित्ते वा पायवडिए घण्णस्स सत्थवाहस्स एतमहं निवेदेति, तते णं से धणे सत्थवाहे पंथयदासचेडयस्स एतमहं सोचा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्तेव चंपगपायवे धसत्ति धरणीयलंसि सवंगेहिं सन्निवइए, तते णं से धण्णे सत्थवाहे ततो मुहुत्तंतरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सबतो समता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्थइ सुई वा खुई वा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ २ महत्थं पाहुडं गेहति २ जेणेव नगरगुत्तिया तेणेव उवागच्छति २ तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी एवं खलु देवाणुप्पिया ! मम पुत्ते भद्दाए भारियाए अत्तए देवदिन्ने नाम दारए इट्ठे जाव उंबरपुप्फंपिव दुल्लहे सवणयाए किमंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं हायं सवालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि णं देवाणुप्पिया ! देवदिन्नदारगस्स सबओ समंता मग्गणगवेसणं कयं । तए णं ते नगरगोत्तिया धण्णेणं सत्थवाहेणं एवं वृत्ता समाणा सन्नद्धबद्धवम्मियकवया उप्पीलिपसरासणवट्टिया जाव गहियाउहपहरणा घण्णेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमति २ जेणेव जिष्णुजाणे जेणेव भग्गकूवए तेणेव उवागच्छंति २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org