SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥२३४॥ | मरणं वशत्तेमरणं वा न ते 'मरए' त्ति म्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति, 'थणजघणवयणकर| चरणनयणगवियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमणं न ते मरए॥ १२ ॥ एवमन्यास्तिस्रो गाथाः पूर्वोक्तार्था वाच्याः, उपदेशमिन्द्रियाश्रितमाह - सद्देसु य भद्दयपावरसु सोयविसयं उवगएसु । तुट्ठेण व रुद्वेण व समणेण सया न होय ॥ १६ ॥ कण्ठ्या, नवरं भद्रकेषु - मनोज्ञेषु पापकेषु -अमनोज्ञेषु क्रमेण तुष्टेन - रागवता रुष्टेन - रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति । इह विशेपोपनयमेवमाचक्षते - "जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो । जह आसा तह साहू वणियव्वऽणुकूल कारिजणा ॥ १ ॥ जह सद्दाइ अगिद्धा पत्ता नो पासबंधणं आसा । तह विसएसु अगिद्धा बज्झति न कम्मणा साहू ॥ २ ॥ जह सच्छंदविहारो आसाणं तह य इह वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणंदनिवाणं ॥ ३ ॥ जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया । पार्श्वेति कम्मबंधं परमासुहकारणं घोरं ॥ ४ । जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता । वह धम्मपरिब्भट्ठा अधम्मपत्ता इहं जीवा ॥ ५ ॥ पावेंति कम्मनरवइवसया संसारवाहयालीए । आसप्पमद्दएहि व नेरइयाइहिं दुक्खाई ॥ ६ ॥" [ यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधवः वणिज इवानुकूलकारिणो जनाः ॥ १ ॥ यथा शब्दाद्येषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वाः । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥ २ ॥ यथा स्वच्छन्द विहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्ज्य संप्राप्ताऽऽनन्दं निर्वाणं ॥ ३ ॥ यथा शब्दादिषु गृद्धा बद्धा अश्वास्तथैव विषयरताः । प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥ ४ ॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःख Jain Education International For Personal & Private Use Only १७अश्वज्ञाता० इन्द्रियासं वरसंवर दोषगुणाः सू. १३५ ॥२३४॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy