SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ गणं प्राप्तः । दया धर्मपरिभ्रष्टाः अधर्मप्राप्ता इह जीवाः ॥५॥ प्राप्नुवन्ति कर्मनरपतिवशगताः संसारवाह्यालो अचप्रमईकैखि नैरयिकादिभिःखानि ॥६॥] इति सप्तदर्श ज्ञातं विवरणतः समाप्तम् ॥ १७॥ अथ अष्टादशज्ञाताध्ययनम् ॥ अथाष्टादशमारभ्यते, अस्य चायं पूर्वेण सहायमभिसम्बन्धः-पूर्वसिन्निन्द्रियवशवर्तिनामितरेषां चानर्थेतरावुक्ताविह तु लोभवशवर्तिनामितरेषां च तावेवोच्यते इत्येवंसम्बद्धमिदम्जतिणं भंतेसमणेणं सत्तरसमस्स अयमढे पण्णत्ते अट्ठारसमस के अढे पन्नत्ते?,एवं खलु जंबू! तेणं कालेणं रायगिहे णामं नयरे होत्था, वण्णओ,तत्थ गंधण्णे सत्थवाहे भद्दा भारिया,तस्सणंधण्णस्स सस्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्यवाहदारगा होत्था,तं०-धणे धणपाले धणदेवेधणगोवेधणरक्खिए, तस्स गं धणस्स सस्थवाहस्सधूयाभदाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया सुंसुमाणामंदारिया होत्था सूमालपाणिपाया, तस्स गंधण्णस्स सत्थवाहस्स चिलाए नामंदासचेडे होत्था अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्या, तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुमं दारियं कडीए गिण्हति २ बहहिं दारएहि य दारियाहि य डिभएहि य हिंनियाहिप कुमारएहि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy