________________
ज्ञाताधर्मकथाङ्गम्.
१८ सुंसुमाज्ञाता. चिलातिनिर्धाटनं सू. १३६
॥२३५॥
य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, तते णं से चिलाए दासचेडे तेसिं बहणं दारियाण य ६ अप्पेगतियाणं खल्लए अवहरति, एवं वट्टए आडोलियातो तेंदुसए पोत्तुल्लए साडोल्लए अप्पेगतियाणं आभरणमल्लालंकारं अवहरति अप्पेगतिया आउस्सति एवं अवहसइ निच्छोडेति निन्भच्छेति तज्जेति अप्पे० तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य ५ साणं २ अम्मापिऊणं णिवेदेति, तते णं तेसिं बहणं दारगाण य ६ अम्मापियरो जेणेव धण्णे सत्थवाहे तेणेव उवा० धणं सत्यवाहं बहूहिं खेजणाहि य रुंटणाहि य उवलंभणाहि य खेजमाणा य रुंटमाणा य उवलंभेमाणा य धण्णस्स एयमद्वं णिवेदेति, तते णं धण्णे सत्थवाहे चिलायं दासचेडं एयमद्वं भुज्जो २ णिवारेंति णो चेव णं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं बहणं दारगाण य ६ अप्पेगतियाणं खुल्लए अवहरति जाव तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं णिवेदेति, तते णं ते आसुरुत्ता ५ जेणेव धपणे सत्थवाहे तेणेव उवा०२त्ता बहहिं खिज्ज जाव एयमहूँ णिवेदिति, तते णं से धण्णे सत्थवाहे बहूणं दारगाणं ६ अम्मापिऊणं अंतिए एयमढे सोचा आसुरुत्ते चिलायं दासचेडं उच्चावयाहिं आउसणाहिं आउसति उद्धंसति णिन्भच्छेति निच्छोडेति तजेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो णिच्छुभति (सूत्रं १३६) तते णं से चिलाए दासचेडे सातो गिहातो निच्छुढे समाणे रायगिहे नयरे सिंघाडए जाव पहेसु देवकुलेसु य सभासु य पवासु य जयखलएसु य
॥२३५॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org